Publications

 

अनुसन्धानवल्लरी

मूल्याङ्कित-शोधपत्रिका

(Refereed Research Journal)

ISSN 2229-3388

संरक्षकः

प्रो० श्रीकिशोरमिश्रः

सम्पादकमण्डलम्

प्रो० आनन्दकुमारश्रीवास्तवः
प्रो० मनुलताशर्मा
डॉ० चन्द्रकान्ता राय
प्रो० गोपालप्रसादशर्मा

श्रीपट्टाभिरामशास्त्रिवेदमीमांसानुसन्धानकेन्द्रम्

वाराणसी


निर्णायकमण्डलम्

प्रो० सन्निधानं सुदर्शनशर्मा

(कुलपतिः, श्रीवेङ्कटेश्वरवेदविश्वविद्यालयस्य, तिरूपतिः)

प्रो० युगलकिशोरमिश्रः

(पूर्वकुलपतिः, जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयस्य, जयपुरम्)

प्रो० दीपककुमारशर्मा

(कुलपतिः, कुमारभाष्करवर्मा-संस्कृतप्राचयविद्याविश्वविद्यालयस्य, नलबाडी, असम)

प्रो० हरिहरत्रिवेदी

(पूर्ववेदवेदाङ्गसङ्कायाध्यक्षः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य, नवदेहली)

प्रो० देवेन्द्रनाथपाण्डेयः

(पूर्वसङ्कायाध्यक्षः, श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य, वेरावल, गुजरात)

प्रो० रवीन्द्रनाथभट्टाचार्यः

(प्राक्तनसंस्कृतविभागाध्यक्षः, कलकत्ताविश्वविद्यालयस्य)

सम्पादकीयसङ्कल्पना

(संस्कृतविभागाध्यक्षा, आर्यमहिलास्नातकोत्तरमहाविद्यालयस्य, वाराणसी)


प्रकाशन से सम्बन्धित सूचना

  • १. अनुसन्धानवल्लरी का प्रकाशन श्रीपट्टाभिरामशास्त्री वेदमीमांसा अनुसन्धान केन्द्र, वाराणसी द्वारा भारतविद्या, संस्कृतशास्त्रों तथा आर्ष ज्ञानविज्ञान की विविध धाराओं में निहित विषयों को सर्वसुलभ कराने के उद्देश्य से है ।
  • २. संस्कृत, हिन्दी तथा अंग्रेजी भाषायें प्रकाशन हेतु स्वीकार्य हैं ।
  • ३. पत्रिका में लेख, शोधनिबन्ध, पुस्तकसमीक्षा आदि के प्रकाशन हेतु संस्कृत एवं हिन्दी के लिये ‘एपीएस” अक्षरों (APS Fonts) में तथा अंग्रेजी के लिये ‘टाइम्स न्यू रोमन’ अक्षरों (Times New Roman Fonts) में टङ्कित आलेख की मूलप्रति के साथ सीडी प्राप्त होना आवश्यक है ।
  • ४. प्रकाशनार्थ प्रेषित सामग्री में अनुसन्धानात्मक प्रामाणिक तथा विवादरहित तथ्यों की प्रस्तुति ही ग्राह्य है ।